कालवादः
कालापलापः
कालोऽनुमेयः
क्रियाव्यङ्ग्यः
वर्तमानसिद्धिः
कालोऽनित्यः
कालहेतुता
कालोऽध्यक्षः
परिणामी
संख्या कालः
उपाधयः
सर्वेन्द्रियग्राह्यता
कालाणुवादः