कालवादः


कालापलापः

कालोऽनुमेयः

क्रियाव्यङ्ग्यः

वर्तमानसिद्धिः

कालोऽनित्यः

कालहेतुता

कालोऽध्यक्षः

परिणामी

संख्या कालः

उपाधयः

सर्वेन्द्रियग्राह्यता

कालाणुवादः